Declension table of ?naṭṭakalyāṇa

Deva

MasculineSingularDualPlural
Nominativenaṭṭakalyāṇaḥ naṭṭakalyāṇau naṭṭakalyāṇāḥ
Vocativenaṭṭakalyāṇa naṭṭakalyāṇau naṭṭakalyāṇāḥ
Accusativenaṭṭakalyāṇam naṭṭakalyāṇau naṭṭakalyāṇān
Instrumentalnaṭṭakalyāṇena naṭṭakalyāṇābhyām naṭṭakalyāṇaiḥ naṭṭakalyāṇebhiḥ
Dativenaṭṭakalyāṇāya naṭṭakalyāṇābhyām naṭṭakalyāṇebhyaḥ
Ablativenaṭṭakalyāṇāt naṭṭakalyāṇābhyām naṭṭakalyāṇebhyaḥ
Genitivenaṭṭakalyāṇasya naṭṭakalyāṇayoḥ naṭṭakalyāṇānām
Locativenaṭṭakalyāṇe naṭṭakalyāṇayoḥ naṭṭakalyāṇeṣu

Compound naṭṭakalyāṇa -

Adverb -naṭṭakalyāṇam -naṭṭakalyāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria