सुबन्तावली ?नट्टकल्याण

Roma

पुमान्एकद्विबहु
प्रथमानट्टकल्याणः नट्टकल्याणौ नट्टकल्याणाः
सम्बोधनम्नट्टकल्याण नट्टकल्याणौ नट्टकल्याणाः
द्वितीयानट्टकल्याणम् नट्टकल्याणौ नट्टकल्याणान्
तृतीयानट्टकल्याणेन नट्टकल्याणाभ्याम् नट्टकल्याणैः नट्टकल्याणेभिः
चतुर्थीनट्टकल्याणाय नट्टकल्याणाभ्याम् नट्टकल्याणेभ्यः
पञ्चमीनट्टकल्याणात् नट्टकल्याणाभ्याम् नट्टकल्याणेभ्यः
षष्ठीनट्टकल्याणस्य नट्टकल्याणयोः नट्टकल्याणानाम्
सप्तमीनट्टकल्याणे नट्टकल्याणयोः नट्टकल्याणेषु

समास नट्टकल्याण

अव्यय ॰नट्टकल्याणम् ॰नट्टकल्याणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria