Declension table of ?naṣṭoddiṣṭaprabodhakadhrauvapadaṭīkā

Deva

FeminineSingularDualPlural
Nominativenaṣṭoddiṣṭaprabodhakadhrauvapadaṭīkā naṣṭoddiṣṭaprabodhakadhrauvapadaṭīke naṣṭoddiṣṭaprabodhakadhrauvapadaṭīkāḥ
Vocativenaṣṭoddiṣṭaprabodhakadhrauvapadaṭīke naṣṭoddiṣṭaprabodhakadhrauvapadaṭīke naṣṭoddiṣṭaprabodhakadhrauvapadaṭīkāḥ
Accusativenaṣṭoddiṣṭaprabodhakadhrauvapadaṭīkām naṣṭoddiṣṭaprabodhakadhrauvapadaṭīke naṣṭoddiṣṭaprabodhakadhrauvapadaṭīkāḥ
Instrumentalnaṣṭoddiṣṭaprabodhakadhrauvapadaṭīkayā naṣṭoddiṣṭaprabodhakadhrauvapadaṭīkābhyām naṣṭoddiṣṭaprabodhakadhrauvapadaṭīkābhiḥ
Dativenaṣṭoddiṣṭaprabodhakadhrauvapadaṭīkāyai naṣṭoddiṣṭaprabodhakadhrauvapadaṭīkābhyām naṣṭoddiṣṭaprabodhakadhrauvapadaṭīkābhyaḥ
Ablativenaṣṭoddiṣṭaprabodhakadhrauvapadaṭīkāyāḥ naṣṭoddiṣṭaprabodhakadhrauvapadaṭīkābhyām naṣṭoddiṣṭaprabodhakadhrauvapadaṭīkābhyaḥ
Genitivenaṣṭoddiṣṭaprabodhakadhrauvapadaṭīkāyāḥ naṣṭoddiṣṭaprabodhakadhrauvapadaṭīkayoḥ naṣṭoddiṣṭaprabodhakadhrauvapadaṭīkānām
Locativenaṣṭoddiṣṭaprabodhakadhrauvapadaṭīkāyām naṣṭoddiṣṭaprabodhakadhrauvapadaṭīkayoḥ naṣṭoddiṣṭaprabodhakadhrauvapadaṭīkāsu

Adverb -naṣṭoddiṣṭaprabodhakadhrauvapadaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria