सुबन्तावली ?नष्टोद्दिष्टप्रबोधकध्रौवपदटीका

Roma

स्त्रीएकद्विबहु
प्रथमानष्टोद्दिष्टप्रबोधकध्रौवपदटीका नष्टोद्दिष्टप्रबोधकध्रौवपदटीके नष्टोद्दिष्टप्रबोधकध्रौवपदटीकाः
सम्बोधनम्नष्टोद्दिष्टप्रबोधकध्रौवपदटीके नष्टोद्दिष्टप्रबोधकध्रौवपदटीके नष्टोद्दिष्टप्रबोधकध्रौवपदटीकाः
द्वितीयानष्टोद्दिष्टप्रबोधकध्रौवपदटीकाम् नष्टोद्दिष्टप्रबोधकध्रौवपदटीके नष्टोद्दिष्टप्रबोधकध्रौवपदटीकाः
तृतीयानष्टोद्दिष्टप्रबोधकध्रौवपदटीकया नष्टोद्दिष्टप्रबोधकध्रौवपदटीकाभ्याम् नष्टोद्दिष्टप्रबोधकध्रौवपदटीकाभिः
चतुर्थीनष्टोद्दिष्टप्रबोधकध्रौवपदटीकायै नष्टोद्दिष्टप्रबोधकध्रौवपदटीकाभ्याम् नष्टोद्दिष्टप्रबोधकध्रौवपदटीकाभ्यः
पञ्चमीनष्टोद्दिष्टप्रबोधकध्रौवपदटीकायाः नष्टोद्दिष्टप्रबोधकध्रौवपदटीकाभ्याम् नष्टोद्दिष्टप्रबोधकध्रौवपदटीकाभ्यः
षष्ठीनष्टोद्दिष्टप्रबोधकध्रौवपदटीकायाः नष्टोद्दिष्टप्रबोधकध्रौवपदटीकयोः नष्टोद्दिष्टप्रबोधकध्रौवपदटीकानाम्
सप्तमीनष्टोद्दिष्टप्रबोधकध्रौवपदटीकायाम् नष्टोद्दिष्टप्रबोधकध्रौवपदटीकयोः नष्टोद्दिष्टप्रबोधकध्रौवपदटीकासु

अव्यय ॰नष्टोद्दिष्टप्रबोधकध्रौवपदटीकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria