Declension table of ?naṣṭacandra

Deva

MasculineSingularDualPlural
Nominativenaṣṭacandraḥ naṣṭacandrau naṣṭacandrāḥ
Vocativenaṣṭacandra naṣṭacandrau naṣṭacandrāḥ
Accusativenaṣṭacandram naṣṭacandrau naṣṭacandrān
Instrumentalnaṣṭacandreṇa naṣṭacandrābhyām naṣṭacandraiḥ naṣṭacandrebhiḥ
Dativenaṣṭacandrāya naṣṭacandrābhyām naṣṭacandrebhyaḥ
Ablativenaṣṭacandrāt naṣṭacandrābhyām naṣṭacandrebhyaḥ
Genitivenaṣṭacandrasya naṣṭacandrayoḥ naṣṭacandrāṇām
Locativenaṣṭacandre naṣṭacandrayoḥ naṣṭacandreṣu

Compound naṣṭacandra -

Adverb -naṣṭacandram -naṣṭacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria