सुबन्तावली ?नष्टचन्द्र

Roma

पुमान्एकद्विबहु
प्रथमानष्टचन्द्रः नष्टचन्द्रौ नष्टचन्द्राः
सम्बोधनम्नष्टचन्द्र नष्टचन्द्रौ नष्टचन्द्राः
द्वितीयानष्टचन्द्रम् नष्टचन्द्रौ नष्टचन्द्रान्
तृतीयानष्टचन्द्रेण नष्टचन्द्राभ्याम् नष्टचन्द्रैः नष्टचन्द्रेभिः
चतुर्थीनष्टचन्द्राय नष्टचन्द्राभ्याम् नष्टचन्द्रेभ्यः
पञ्चमीनष्टचन्द्रात् नष्टचन्द्राभ्याम् नष्टचन्द्रेभ्यः
षष्ठीनष्टचन्द्रस्य नष्टचन्द्रयोः नष्टचन्द्राणाम्
सप्तमीनष्टचन्द्रे नष्टचन्द्रयोः नष्टचन्द्रेषु

समास नष्टचन्द्र

अव्यय ॰नष्टचन्द्रम् ॰नष्टचन्द्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria