Declension table of ?nṛttaprayoga

Deva

MasculineSingularDualPlural
Nominativenṛttaprayogaḥ nṛttaprayogau nṛttaprayogāḥ
Vocativenṛttaprayoga nṛttaprayogau nṛttaprayogāḥ
Accusativenṛttaprayogam nṛttaprayogau nṛttaprayogān
Instrumentalnṛttaprayogeṇa nṛttaprayogābhyām nṛttaprayogaiḥ nṛttaprayogebhiḥ
Dativenṛttaprayogāya nṛttaprayogābhyām nṛttaprayogebhyaḥ
Ablativenṛttaprayogāt nṛttaprayogābhyām nṛttaprayogebhyaḥ
Genitivenṛttaprayogasya nṛttaprayogayoḥ nṛttaprayogāṇām
Locativenṛttaprayoge nṛttaprayogayoḥ nṛttaprayogeṣu

Compound nṛttaprayoga -

Adverb -nṛttaprayogam -nṛttaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria