सुबन्तावली ?नृत्तप्रयोग

Roma

पुमान्एकद्विबहु
प्रथमानृत्तप्रयोगः नृत्तप्रयोगौ नृत्तप्रयोगाः
सम्बोधनम्नृत्तप्रयोग नृत्तप्रयोगौ नृत्तप्रयोगाः
द्वितीयानृत्तप्रयोगम् नृत्तप्रयोगौ नृत्तप्रयोगान्
तृतीयानृत्तप्रयोगेण नृत्तप्रयोगाभ्याम् नृत्तप्रयोगैः नृत्तप्रयोगेभिः
चतुर्थीनृत्तप्रयोगाय नृत्तप्रयोगाभ्याम् नृत्तप्रयोगेभ्यः
पञ्चमीनृत्तप्रयोगात् नृत्तप्रयोगाभ्याम् नृत्तप्रयोगेभ्यः
षष्ठीनृत्तप्रयोगस्य नृत्तप्रयोगयोः नृत्तप्रयोगाणाम्
सप्तमीनृत्तप्रयोगे नृत्तप्रयोगयोः नृत्तप्रयोगेषु

समास नृत्तप्रयोग

अव्यय ॰नृत्तप्रयोगम् ॰नृत्तप्रयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria