Declension table of ?nṛsiṃhavajrapañjara

Deva

NeuterSingularDualPlural
Nominativenṛsiṃhavajrapañjaram nṛsiṃhavajrapañjare nṛsiṃhavajrapañjarāṇi
Vocativenṛsiṃhavajrapañjara nṛsiṃhavajrapañjare nṛsiṃhavajrapañjarāṇi
Accusativenṛsiṃhavajrapañjaram nṛsiṃhavajrapañjare nṛsiṃhavajrapañjarāṇi
Instrumentalnṛsiṃhavajrapañjareṇa nṛsiṃhavajrapañjarābhyām nṛsiṃhavajrapañjaraiḥ
Dativenṛsiṃhavajrapañjarāya nṛsiṃhavajrapañjarābhyām nṛsiṃhavajrapañjarebhyaḥ
Ablativenṛsiṃhavajrapañjarāt nṛsiṃhavajrapañjarābhyām nṛsiṃhavajrapañjarebhyaḥ
Genitivenṛsiṃhavajrapañjarasya nṛsiṃhavajrapañjarayoḥ nṛsiṃhavajrapañjarāṇām
Locativenṛsiṃhavajrapañjare nṛsiṃhavajrapañjarayoḥ nṛsiṃhavajrapañjareṣu

Compound nṛsiṃhavajrapañjara -

Adverb -nṛsiṃhavajrapañjaram -nṛsiṃhavajrapañjarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria