सुबन्तावली ?नृसिंहवज्रपञ्जर

Roma

नपुंसकम्एकद्विबहु
प्रथमानृसिंहवज्रपञ्जरम् नृसिंहवज्रपञ्जरे नृसिंहवज्रपञ्जराणि
सम्बोधनम्नृसिंहवज्रपञ्जर नृसिंहवज्रपञ्जरे नृसिंहवज्रपञ्जराणि
द्वितीयानृसिंहवज्रपञ्जरम् नृसिंहवज्रपञ्जरे नृसिंहवज्रपञ्जराणि
तृतीयानृसिंहवज्रपञ्जरेण नृसिंहवज्रपञ्जराभ्याम् नृसिंहवज्रपञ्जरैः
चतुर्थीनृसिंहवज्रपञ्जराय नृसिंहवज्रपञ्जराभ्याम् नृसिंहवज्रपञ्जरेभ्यः
पञ्चमीनृसिंहवज्रपञ्जरात् नृसिंहवज्रपञ्जराभ्याम् नृसिंहवज्रपञ्जरेभ्यः
षष्ठीनृसिंहवज्रपञ्जरस्य नृसिंहवज्रपञ्जरयोः नृसिंहवज्रपञ्जराणाम्
सप्तमीनृसिंहवज्रपञ्जरे नृसिंहवज्रपञ्जरयोः नृसिंहवज्रपञ्जरेषु

समास नृसिंहवज्रपञ्जर

अव्यय ॰नृसिंहवज्रपञ्जरम् ॰नृसिंहवज्रपञ्जरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria