Declension table of ?nṛsiṃhatāpanīyopaniṣad

Deva

FeminineSingularDualPlural
Nominativenṛsiṃhatāpanīyopaniṣat nṛsiṃhatāpanīyopaniṣadau nṛsiṃhatāpanīyopaniṣadaḥ
Vocativenṛsiṃhatāpanīyopaniṣat nṛsiṃhatāpanīyopaniṣadau nṛsiṃhatāpanīyopaniṣadaḥ
Accusativenṛsiṃhatāpanīyopaniṣadam nṛsiṃhatāpanīyopaniṣadau nṛsiṃhatāpanīyopaniṣadaḥ
Instrumentalnṛsiṃhatāpanīyopaniṣadā nṛsiṃhatāpanīyopaniṣadbhyām nṛsiṃhatāpanīyopaniṣadbhiḥ
Dativenṛsiṃhatāpanīyopaniṣade nṛsiṃhatāpanīyopaniṣadbhyām nṛsiṃhatāpanīyopaniṣadbhyaḥ
Ablativenṛsiṃhatāpanīyopaniṣadaḥ nṛsiṃhatāpanīyopaniṣadbhyām nṛsiṃhatāpanīyopaniṣadbhyaḥ
Genitivenṛsiṃhatāpanīyopaniṣadaḥ nṛsiṃhatāpanīyopaniṣadoḥ nṛsiṃhatāpanīyopaniṣadām
Locativenṛsiṃhatāpanīyopaniṣadi nṛsiṃhatāpanīyopaniṣadoḥ nṛsiṃhatāpanīyopaniṣatsu

Compound nṛsiṃhatāpanīyopaniṣat -

Adverb -nṛsiṃhatāpanīyopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria