सुबन्तावली ?नृसिंहतापनीयोपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमानृसिंहतापनीयोपनिषत् नृसिंहतापनीयोपनिषदौ नृसिंहतापनीयोपनिषदः
सम्बोधनम्नृसिंहतापनीयोपनिषत् नृसिंहतापनीयोपनिषदौ नृसिंहतापनीयोपनिषदः
द्वितीयानृसिंहतापनीयोपनिषदम् नृसिंहतापनीयोपनिषदौ नृसिंहतापनीयोपनिषदः
तृतीयानृसिंहतापनीयोपनिषदा नृसिंहतापनीयोपनिषद्भ्याम् नृसिंहतापनीयोपनिषद्भिः
चतुर्थीनृसिंहतापनीयोपनिषदे नृसिंहतापनीयोपनिषद्भ्याम् नृसिंहतापनीयोपनिषद्भ्यः
पञ्चमीनृसिंहतापनीयोपनिषदः नृसिंहतापनीयोपनिषद्भ्याम् नृसिंहतापनीयोपनिषद्भ्यः
षष्ठीनृसिंहतापनीयोपनिषदः नृसिंहतापनीयोपनिषदोः नृसिंहतापनीयोपनिषदाम्
सप्तमीनृसिंहतापनीयोपनिषदि नृसिंहतापनीयोपनिषदोः नृसिंहतापनीयोपनिषत्सु

समास नृसिंहतापनीयोपनिषत्

अव्यय ॰नृसिंहतापनीयोपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria