Declension table of ?nṛsiṃhapara

Deva

MasculineSingularDualPlural
Nominativenṛsiṃhaparaḥ nṛsiṃhaparau nṛsiṃhaparāḥ
Vocativenṛsiṃhapara nṛsiṃhaparau nṛsiṃhaparāḥ
Accusativenṛsiṃhaparam nṛsiṃhaparau nṛsiṃhaparān
Instrumentalnṛsiṃhapareṇa nṛsiṃhaparābhyām nṛsiṃhaparaiḥ nṛsiṃhaparebhiḥ
Dativenṛsiṃhaparāya nṛsiṃhaparābhyām nṛsiṃhaparebhyaḥ
Ablativenṛsiṃhaparāt nṛsiṃhaparābhyām nṛsiṃhaparebhyaḥ
Genitivenṛsiṃhaparasya nṛsiṃhaparayoḥ nṛsiṃhaparāṇām
Locativenṛsiṃhapare nṛsiṃhaparayoḥ nṛsiṃhapareṣu

Compound nṛsiṃhapara -

Adverb -nṛsiṃhaparam -nṛsiṃhaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria