सुबन्तावली ?नृसिंहपर

Roma

पुमान्एकद्विबहु
प्रथमानृसिंहपरः नृसिंहपरौ नृसिंहपराः
सम्बोधनम्नृसिंहपर नृसिंहपरौ नृसिंहपराः
द्वितीयानृसिंहपरम् नृसिंहपरौ नृसिंहपरान्
तृतीयानृसिंहपरेण नृसिंहपराभ्याम् नृसिंहपरैः नृसिंहपरेभिः
चतुर्थीनृसिंहपराय नृसिंहपराभ्याम् नृसिंहपरेभ्यः
पञ्चमीनृसिंहपरात् नृसिंहपराभ्याम् नृसिंहपरेभ्यः
षष्ठीनृसिंहपरस्य नृसिंहपरयोः नृसिंहपराणाम्
सप्तमीनृसिंहपरे नृसिंहपरयोः नृसिंहपरेषु

समास नृसिंहपर

अव्यय ॰नृसिंहपरम् ॰नृसिंहपरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria