Declension table of ?nṛsiṃhajayantīkalpa

Deva

MasculineSingularDualPlural
Nominativenṛsiṃhajayantīkalpaḥ nṛsiṃhajayantīkalpau nṛsiṃhajayantīkalpāḥ
Vocativenṛsiṃhajayantīkalpa nṛsiṃhajayantīkalpau nṛsiṃhajayantīkalpāḥ
Accusativenṛsiṃhajayantīkalpam nṛsiṃhajayantīkalpau nṛsiṃhajayantīkalpān
Instrumentalnṛsiṃhajayantīkalpena nṛsiṃhajayantīkalpābhyām nṛsiṃhajayantīkalpaiḥ nṛsiṃhajayantīkalpebhiḥ
Dativenṛsiṃhajayantīkalpāya nṛsiṃhajayantīkalpābhyām nṛsiṃhajayantīkalpebhyaḥ
Ablativenṛsiṃhajayantīkalpāt nṛsiṃhajayantīkalpābhyām nṛsiṃhajayantīkalpebhyaḥ
Genitivenṛsiṃhajayantīkalpasya nṛsiṃhajayantīkalpayoḥ nṛsiṃhajayantīkalpānām
Locativenṛsiṃhajayantīkalpe nṛsiṃhajayantīkalpayoḥ nṛsiṃhajayantīkalpeṣu

Compound nṛsiṃhajayantīkalpa -

Adverb -nṛsiṃhajayantīkalpam -nṛsiṃhajayantīkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria