सुबन्तावली ?नृसिंहजयन्तीकल्प

Roma

पुमान्एकद्विबहु
प्रथमानृसिंहजयन्तीकल्पः नृसिंहजयन्तीकल्पौ नृसिंहजयन्तीकल्पाः
सम्बोधनम्नृसिंहजयन्तीकल्प नृसिंहजयन्तीकल्पौ नृसिंहजयन्तीकल्पाः
द्वितीयानृसिंहजयन्तीकल्पम् नृसिंहजयन्तीकल्पौ नृसिंहजयन्तीकल्पान्
तृतीयानृसिंहजयन्तीकल्पेन नृसिंहजयन्तीकल्पाभ्याम् नृसिंहजयन्तीकल्पैः नृसिंहजयन्तीकल्पेभिः
चतुर्थीनृसिंहजयन्तीकल्पाय नृसिंहजयन्तीकल्पाभ्याम् नृसिंहजयन्तीकल्पेभ्यः
पञ्चमीनृसिंहजयन्तीकल्पात् नृसिंहजयन्तीकल्पाभ्याम् नृसिंहजयन्तीकल्पेभ्यः
षष्ठीनृसिंहजयन्तीकल्पस्य नृसिंहजयन्तीकल्पयोः नृसिंहजयन्तीकल्पानाम्
सप्तमीनृसिंहजयन्तीकल्पे नृसिंहजयन्तीकल्पयोः नृसिंहजयन्तीकल्पेषु

समास नृसिंहजयन्तीकल्प

अव्यय ॰नृसिंहजयन्तीकल्पम् ॰नृसिंहजयन्तीकल्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria