Declension table of ?nṛsiṃhadvādaśī

Deva

FeminineSingularDualPlural
Nominativenṛsiṃhadvādaśī nṛsiṃhadvādaśyau nṛsiṃhadvādaśyaḥ
Vocativenṛsiṃhadvādaśi nṛsiṃhadvādaśyau nṛsiṃhadvādaśyaḥ
Accusativenṛsiṃhadvādaśīm nṛsiṃhadvādaśyau nṛsiṃhadvādaśīḥ
Instrumentalnṛsiṃhadvādaśyā nṛsiṃhadvādaśībhyām nṛsiṃhadvādaśībhiḥ
Dativenṛsiṃhadvādaśyai nṛsiṃhadvādaśībhyām nṛsiṃhadvādaśībhyaḥ
Ablativenṛsiṃhadvādaśyāḥ nṛsiṃhadvādaśībhyām nṛsiṃhadvādaśībhyaḥ
Genitivenṛsiṃhadvādaśyāḥ nṛsiṃhadvādaśyoḥ nṛsiṃhadvādaśīnām
Locativenṛsiṃhadvādaśyām nṛsiṃhadvādaśyoḥ nṛsiṃhadvādaśīṣu

Compound nṛsiṃhadvādaśi - nṛsiṃhadvādaśī -

Adverb -nṛsiṃhadvādaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria