सुबन्तावली ?नृसिंहद्वादशी

Roma

स्त्रीएकद्विबहु
प्रथमानृसिंहद्वादशी नृसिंहद्वादश्यौ नृसिंहद्वादश्यः
सम्बोधनम्नृसिंहद्वादशि नृसिंहद्वादश्यौ नृसिंहद्वादश्यः
द्वितीयानृसिंहद्वादशीम् नृसिंहद्वादश्यौ नृसिंहद्वादशीः
तृतीयानृसिंहद्वादश्या नृसिंहद्वादशीभ्याम् नृसिंहद्वादशीभिः
चतुर्थीनृसिंहद्वादश्यै नृसिंहद्वादशीभ्याम् नृसिंहद्वादशीभ्यः
पञ्चमीनृसिंहद्वादश्याः नृसिंहद्वादशीभ्याम् नृसिंहद्वादशीभ्यः
षष्ठीनृसिंहद्वादश्याः नृसिंहद्वादश्योः नृसिंहद्वादशीनाम्
सप्तमीनृसिंहद्वादश्याम् नृसिंहद्वादश्योः नृसिंहद्वादशीषु

समास नृसिंहद्वादशि नृसिंहद्वादशी

अव्यय ॰नृसिंहद्वादशि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria