Declension table of ?nṛpavallabha

Deva

MasculineSingularDualPlural
Nominativenṛpavallabhaḥ nṛpavallabhau nṛpavallabhāḥ
Vocativenṛpavallabha nṛpavallabhau nṛpavallabhāḥ
Accusativenṛpavallabham nṛpavallabhau nṛpavallabhān
Instrumentalnṛpavallabhena nṛpavallabhābhyām nṛpavallabhaiḥ nṛpavallabhebhiḥ
Dativenṛpavallabhāya nṛpavallabhābhyām nṛpavallabhebhyaḥ
Ablativenṛpavallabhāt nṛpavallabhābhyām nṛpavallabhebhyaḥ
Genitivenṛpavallabhasya nṛpavallabhayoḥ nṛpavallabhānām
Locativenṛpavallabhe nṛpavallabhayoḥ nṛpavallabheṣu

Compound nṛpavallabha -

Adverb -nṛpavallabham -nṛpavallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria