सुबन्तावली ?नृपवल्लभ

Roma

पुमान्एकद्विबहु
प्रथमानृपवल्लभः नृपवल्लभौ नृपवल्लभाः
सम्बोधनम्नृपवल्लभ नृपवल्लभौ नृपवल्लभाः
द्वितीयानृपवल्लभम् नृपवल्लभौ नृपवल्लभान्
तृतीयानृपवल्लभेन नृपवल्लभाभ्याम् नृपवल्लभैः नृपवल्लभेभिः
चतुर्थीनृपवल्लभाय नृपवल्लभाभ्याम् नृपवल्लभेभ्यः
पञ्चमीनृपवल्लभात् नृपवल्लभाभ्याम् नृपवल्लभेभ्यः
षष्ठीनृपवल्लभस्य नृपवल्लभयोः नृपवल्लभानाम्
सप्तमीनृपवल्लभे नृपवल्लभयोः नृपवल्लभेषु

समास नृपवल्लभ

अव्यय ॰नृपवल्लभम् ॰नृपवल्लभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria