Declension table of ?nṛpamāṅgalyaka

Deva

NeuterSingularDualPlural
Nominativenṛpamāṅgalyakam nṛpamāṅgalyake nṛpamāṅgalyakāni
Vocativenṛpamāṅgalyaka nṛpamāṅgalyake nṛpamāṅgalyakāni
Accusativenṛpamāṅgalyakam nṛpamāṅgalyake nṛpamāṅgalyakāni
Instrumentalnṛpamāṅgalyakena nṛpamāṅgalyakābhyām nṛpamāṅgalyakaiḥ
Dativenṛpamāṅgalyakāya nṛpamāṅgalyakābhyām nṛpamāṅgalyakebhyaḥ
Ablativenṛpamāṅgalyakāt nṛpamāṅgalyakābhyām nṛpamāṅgalyakebhyaḥ
Genitivenṛpamāṅgalyakasya nṛpamāṅgalyakayoḥ nṛpamāṅgalyakānām
Locativenṛpamāṅgalyake nṛpamāṅgalyakayoḥ nṛpamāṅgalyakeṣu

Compound nṛpamāṅgalyaka -

Adverb -nṛpamāṅgalyakam -nṛpamāṅgalyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria