सुबन्तावली ?नृपमाङ्गल्यक

Roma

नपुंसकम्एकद्विबहु
प्रथमानृपमाङ्गल्यकम् नृपमाङ्गल्यके नृपमाङ्गल्यकानि
सम्बोधनम्नृपमाङ्गल्यक नृपमाङ्गल्यके नृपमाङ्गल्यकानि
द्वितीयानृपमाङ्गल्यकम् नृपमाङ्गल्यके नृपमाङ्गल्यकानि
तृतीयानृपमाङ्गल्यकेन नृपमाङ्गल्यकाभ्याम् नृपमाङ्गल्यकैः
चतुर्थीनृपमाङ्गल्यकाय नृपमाङ्गल्यकाभ्याम् नृपमाङ्गल्यकेभ्यः
पञ्चमीनृपमाङ्गल्यकात् नृपमाङ्गल्यकाभ्याम् नृपमाङ्गल्यकेभ्यः
षष्ठीनृपमाङ्गल्यकस्य नृपमाङ्गल्यकयोः नृपमाङ्गल्यकानाम्
सप्तमीनृपमाङ्गल्यके नृपमाङ्गल्यकयोः नृपमाङ्गल्यकेषु

समास नृपमाङ्गल्यक

अव्यय ॰नृपमाङ्गल्यकम् ॰नृपमाङ्गल्यकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria