Declension table of nṛnamana

Deva

MasculineSingularDualPlural
Nominativenṛnamanaḥ nṛnamanau nṛnamanāḥ
Vocativenṛnamana nṛnamanau nṛnamanāḥ
Accusativenṛnamanam nṛnamanau nṛnamanān
Instrumentalnṛnamanena nṛnamanābhyām nṛnamanaiḥ nṛnamanebhiḥ
Dativenṛnamanāya nṛnamanābhyām nṛnamanebhyaḥ
Ablativenṛnamanāt nṛnamanābhyām nṛnamanebhyaḥ
Genitivenṛnamanasya nṛnamanayoḥ nṛnamanānām
Locativenṛnamane nṛnamanayoḥ nṛnamaneṣu

Compound nṛnamana -

Adverb -nṛnamanam -nṛnamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria