सुबन्तावली नृनमन

Roma

पुमान्एकद्विबहु
प्रथमानृनमनः नृनमनौ नृनमनाः
सम्बोधनम्नृनमन नृनमनौ नृनमनाः
द्वितीयानृनमनम् नृनमनौ नृनमनान्
तृतीयानृनमनेन नृनमनाभ्याम् नृनमनैः नृनमनेभिः
चतुर्थीनृनमनाय नृनमनाभ्याम् नृनमनेभ्यः
पञ्चमीनृनमनात् नृनमनाभ्याम् नृनमनेभ्यः
षष्ठीनृनमनस्य नृनमनयोः नृनमनानाम्
सप्तमीनृनमने नृनमनयोः नृनमनेषु

समास नृनमन

अव्यय ॰नृनमनम् ॰नृनमनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria