Declension table of ?nṛmat

Deva

NeuterSingularDualPlural
Nominativenṛmat nṛmantī nṛmatī nṛmanti
Vocativenṛmat nṛmantī nṛmatī nṛmanti
Accusativenṛmat nṛmantī nṛmatī nṛmanti
Instrumentalnṛmatā nṛmadbhyām nṛmadbhiḥ
Dativenṛmate nṛmadbhyām nṛmadbhyaḥ
Ablativenṛmataḥ nṛmadbhyām nṛmadbhyaḥ
Genitivenṛmataḥ nṛmatoḥ nṛmatām
Locativenṛmati nṛmatoḥ nṛmatsu

Adverb -nṛmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria