सुबन्तावली ?नृमत्

Roma

नपुंसकम्एकद्विबहु
प्रथमानृमत् नृमन्ती नृमती नृमन्ति
सम्बोधनम्नृमत् नृमन्ती नृमती नृमन्ति
द्वितीयानृमत् नृमन्ती नृमती नृमन्ति
तृतीयानृमता नृमद्भ्याम् नृमद्भिः
चतुर्थीनृमते नृमद्भ्याम् नृमद्भ्यः
पञ्चमीनृमतः नृमद्भ्याम् नृमद्भ्यः
षष्ठीनृमतः नृमतोः नृमताम्
सप्तमीनृमति नृमतोः नृमत्सु

अव्यय ॰नृमतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria