Declension table of ?muñjavivayana

Deva

NeuterSingularDualPlural
Nominativemuñjavivayanam muñjavivayane muñjavivayanāni
Vocativemuñjavivayana muñjavivayane muñjavivayanāni
Accusativemuñjavivayanam muñjavivayane muñjavivayanāni
Instrumentalmuñjavivayanena muñjavivayanābhyām muñjavivayanaiḥ
Dativemuñjavivayanāya muñjavivayanābhyām muñjavivayanebhyaḥ
Ablativemuñjavivayanāt muñjavivayanābhyām muñjavivayanebhyaḥ
Genitivemuñjavivayanasya muñjavivayanayoḥ muñjavivayanānām
Locativemuñjavivayane muñjavivayanayoḥ muñjavivayaneṣu

Compound muñjavivayana -

Adverb -muñjavivayanam -muñjavivayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria