सुबन्तावली ?मुञ्जविवयन

Roma

नपुंसकम्एकद्विबहु
प्रथमामुञ्जविवयनम् मुञ्जविवयने मुञ्जविवयनानि
सम्बोधनम्मुञ्जविवयन मुञ्जविवयने मुञ्जविवयनानि
द्वितीयामुञ्जविवयनम् मुञ्जविवयने मुञ्जविवयनानि
तृतीयामुञ्जविवयनेन मुञ्जविवयनाभ्याम् मुञ्जविवयनैः
चतुर्थीमुञ्जविवयनाय मुञ्जविवयनाभ्याम् मुञ्जविवयनेभ्यः
पञ्चमीमुञ्जविवयनात् मुञ्जविवयनाभ्याम् मुञ्जविवयनेभ्यः
षष्ठीमुञ्जविवयनस्य मुञ्जविवयनयोः मुञ्जविवयनानाम्
सप्तमीमुञ्जविवयने मुञ्जविवयनयोः मुञ्जविवयनेषु

समास मुञ्जविवयन

अव्यय ॰मुञ्जविवयनम् ॰मुञ्जविवयनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria