Declension table of ?mūlaphalāśanā

Deva

FeminineSingularDualPlural
Nominativemūlaphalāśanā mūlaphalāśane mūlaphalāśanāḥ
Vocativemūlaphalāśane mūlaphalāśane mūlaphalāśanāḥ
Accusativemūlaphalāśanām mūlaphalāśane mūlaphalāśanāḥ
Instrumentalmūlaphalāśanayā mūlaphalāśanābhyām mūlaphalāśanābhiḥ
Dativemūlaphalāśanāyai mūlaphalāśanābhyām mūlaphalāśanābhyaḥ
Ablativemūlaphalāśanāyāḥ mūlaphalāśanābhyām mūlaphalāśanābhyaḥ
Genitivemūlaphalāśanāyāḥ mūlaphalāśanayoḥ mūlaphalāśanānām
Locativemūlaphalāśanāyām mūlaphalāśanayoḥ mūlaphalāśanāsu

Adverb -mūlaphalāśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria