सुबन्तावली ?मूलफलाशना

Roma

स्त्रीएकद्विबहु
प्रथमामूलफलाशना मूलफलाशने मूलफलाशनाः
सम्बोधनम्मूलफलाशने मूलफलाशने मूलफलाशनाः
द्वितीयामूलफलाशनाम् मूलफलाशने मूलफलाशनाः
तृतीयामूलफलाशनया मूलफलाशनाभ्याम् मूलफलाशनाभिः
चतुर्थीमूलफलाशनायै मूलफलाशनाभ्याम् मूलफलाशनाभ्यः
पञ्चमीमूलफलाशनायाः मूलफलाशनाभ्याम् मूलफलाशनाभ्यः
षष्ठीमूलफलाशनायाः मूलफलाशनयोः मूलफलाशनानाम्
सप्तमीमूलफलाशनायाम् मूलफलाशनयोः मूलफलाशनासु

अव्यय ॰मूलफलाशनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria