Declension table of ?mūkapañcaśatī

Deva

FeminineSingularDualPlural
Nominativemūkapañcaśatī mūkapañcaśatyau mūkapañcaśatyaḥ
Vocativemūkapañcaśati mūkapañcaśatyau mūkapañcaśatyaḥ
Accusativemūkapañcaśatīm mūkapañcaśatyau mūkapañcaśatīḥ
Instrumentalmūkapañcaśatyā mūkapañcaśatībhyām mūkapañcaśatībhiḥ
Dativemūkapañcaśatyai mūkapañcaśatībhyām mūkapañcaśatībhyaḥ
Ablativemūkapañcaśatyāḥ mūkapañcaśatībhyām mūkapañcaśatībhyaḥ
Genitivemūkapañcaśatyāḥ mūkapañcaśatyoḥ mūkapañcaśatīnām
Locativemūkapañcaśatyām mūkapañcaśatyoḥ mūkapañcaśatīṣu

Compound mūkapañcaśati - mūkapañcaśatī -

Adverb -mūkapañcaśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria