सुबन्तावली ?मूकपञ्चशती

Roma

स्त्रीएकद्विबहु
प्रथमामूकपञ्चशती मूकपञ्चशत्यौ मूकपञ्चशत्यः
सम्बोधनम्मूकपञ्चशति मूकपञ्चशत्यौ मूकपञ्चशत्यः
द्वितीयामूकपञ्चशतीम् मूकपञ्चशत्यौ मूकपञ्चशतीः
तृतीयामूकपञ्चशत्या मूकपञ्चशतीभ्याम् मूकपञ्चशतीभिः
चतुर्थीमूकपञ्चशत्यै मूकपञ्चशतीभ्याम् मूकपञ्चशतीभ्यः
पञ्चमीमूकपञ्चशत्याः मूकपञ्चशतीभ्याम् मूकपञ्चशतीभ्यः
षष्ठीमूकपञ्चशत्याः मूकपञ्चशत्योः मूकपञ्चशतीनाम्
सप्तमीमूकपञ्चशत्याम् मूकपञ्चशत्योः मूकपञ्चशतीषु

समास मूकपञ्चशति मूकपञ्चशती

अव्यय ॰मूकपञ्चशति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria