Declension table of ?munijñānajyanta

Deva

MasculineSingularDualPlural
Nominativemunijñānajyantaḥ munijñānajyantau munijñānajyantāḥ
Vocativemunijñānajyanta munijñānajyantau munijñānajyantāḥ
Accusativemunijñānajyantam munijñānajyantau munijñānajyantān
Instrumentalmunijñānajyantena munijñānajyantābhyām munijñānajyantaiḥ munijñānajyantebhiḥ
Dativemunijñānajyantāya munijñānajyantābhyām munijñānajyantebhyaḥ
Ablativemunijñānajyantāt munijñānajyantābhyām munijñānajyantebhyaḥ
Genitivemunijñānajyantasya munijñānajyantayoḥ munijñānajyantānām
Locativemunijñānajyante munijñānajyantayoḥ munijñānajyanteṣu

Compound munijñānajyanta -

Adverb -munijñānajyantam -munijñānajyantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria