सुबन्तावली ?मुनिज्ञानज्यन्त

Roma

पुमान्एकद्विबहु
प्रथमामुनिज्ञानज्यन्तः मुनिज्ञानज्यन्तौ मुनिज्ञानज्यन्ताः
सम्बोधनम्मुनिज्ञानज्यन्त मुनिज्ञानज्यन्तौ मुनिज्ञानज्यन्ताः
द्वितीयामुनिज्ञानज्यन्तम् मुनिज्ञानज्यन्तौ मुनिज्ञानज्यन्तान्
तृतीयामुनिज्ञानज्यन्तेन मुनिज्ञानज्यन्ताभ्याम् मुनिज्ञानज्यन्तैः मुनिज्ञानज्यन्तेभिः
चतुर्थीमुनिज्ञानज्यन्ताय मुनिज्ञानज्यन्ताभ्याम् मुनिज्ञानज्यन्तेभ्यः
पञ्चमीमुनिज्ञानज्यन्तात् मुनिज्ञानज्यन्ताभ्याम् मुनिज्ञानज्यन्तेभ्यः
षष्ठीमुनिज्ञानज्यन्तस्य मुनिज्ञानज्यन्तयोः मुनिज्ञानज्यन्तानाम्
सप्तमीमुनिज्ञानज्यन्ते मुनिज्ञानज्यन्तयोः मुनिज्ञानज्यन्तेषु

समास मुनिज्ञानज्यन्त

अव्यय ॰मुनिज्ञानज्यन्तम् ॰मुनिज्ञानज्यन्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria