Declension table of ?mukundānanda

Deva

MasculineSingularDualPlural
Nominativemukundānandaḥ mukundānandau mukundānandāḥ
Vocativemukundānanda mukundānandau mukundānandāḥ
Accusativemukundānandam mukundānandau mukundānandān
Instrumentalmukundānandena mukundānandābhyām mukundānandaiḥ mukundānandebhiḥ
Dativemukundānandāya mukundānandābhyām mukundānandebhyaḥ
Ablativemukundānandāt mukundānandābhyām mukundānandebhyaḥ
Genitivemukundānandasya mukundānandayoḥ mukundānandānām
Locativemukundānande mukundānandayoḥ mukundānandeṣu

Compound mukundānanda -

Adverb -mukundānandam -mukundānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria