सुबन्तावली ?मुकुन्दानन्द

Roma

पुमान्एकद्विबहु
प्रथमामुकुन्दानन्दः मुकुन्दानन्दौ मुकुन्दानन्दाः
सम्बोधनम्मुकुन्दानन्द मुकुन्दानन्दौ मुकुन्दानन्दाः
द्वितीयामुकुन्दानन्दम् मुकुन्दानन्दौ मुकुन्दानन्दान्
तृतीयामुकुन्दानन्देन मुकुन्दानन्दाभ्याम् मुकुन्दानन्दैः मुकुन्दानन्देभिः
चतुर्थीमुकुन्दानन्दाय मुकुन्दानन्दाभ्याम् मुकुन्दानन्देभ्यः
पञ्चमीमुकुन्दानन्दात् मुकुन्दानन्दाभ्याम् मुकुन्दानन्देभ्यः
षष्ठीमुकुन्दानन्दस्य मुकुन्दानन्दयोः मुकुन्दानन्दानाम्
सप्तमीमुकुन्दानन्दे मुकुन्दानन्दयोः मुकुन्दानन्देषु

समास मुकुन्दानन्द

अव्यय ॰मुकुन्दानन्दम् ॰मुकुन्दानन्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria