Declension table of ?mukticintāmaṇimāhātmya

Deva

NeuterSingularDualPlural
Nominativemukticintāmaṇimāhātmyam mukticintāmaṇimāhātmye mukticintāmaṇimāhātmyāni
Vocativemukticintāmaṇimāhātmya mukticintāmaṇimāhātmye mukticintāmaṇimāhātmyāni
Accusativemukticintāmaṇimāhātmyam mukticintāmaṇimāhātmye mukticintāmaṇimāhātmyāni
Instrumentalmukticintāmaṇimāhātmyena mukticintāmaṇimāhātmyābhyām mukticintāmaṇimāhātmyaiḥ
Dativemukticintāmaṇimāhātmyāya mukticintāmaṇimāhātmyābhyām mukticintāmaṇimāhātmyebhyaḥ
Ablativemukticintāmaṇimāhātmyāt mukticintāmaṇimāhātmyābhyām mukticintāmaṇimāhātmyebhyaḥ
Genitivemukticintāmaṇimāhātmyasya mukticintāmaṇimāhātmyayoḥ mukticintāmaṇimāhātmyānām
Locativemukticintāmaṇimāhātmye mukticintāmaṇimāhātmyayoḥ mukticintāmaṇimāhātmyeṣu

Compound mukticintāmaṇimāhātmya -

Adverb -mukticintāmaṇimāhātmyam -mukticintāmaṇimāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria