सुबन्तावली ?मुक्तिचिन्तामणिमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमामुक्तिचिन्तामणिमाहात्म्यम् मुक्तिचिन्तामणिमाहात्म्ये मुक्तिचिन्तामणिमाहात्म्यानि
सम्बोधनम्मुक्तिचिन्तामणिमाहात्म्य मुक्तिचिन्तामणिमाहात्म्ये मुक्तिचिन्तामणिमाहात्म्यानि
द्वितीयामुक्तिचिन्तामणिमाहात्म्यम् मुक्तिचिन्तामणिमाहात्म्ये मुक्तिचिन्तामणिमाहात्म्यानि
तृतीयामुक्तिचिन्तामणिमाहात्म्येन मुक्तिचिन्तामणिमाहात्म्याभ्याम् मुक्तिचिन्तामणिमाहात्म्यैः
चतुर्थीमुक्तिचिन्तामणिमाहात्म्याय मुक्तिचिन्तामणिमाहात्म्याभ्याम् मुक्तिचिन्तामणिमाहात्म्येभ्यः
पञ्चमीमुक्तिचिन्तामणिमाहात्म्यात् मुक्तिचिन्तामणिमाहात्म्याभ्याम् मुक्तिचिन्तामणिमाहात्म्येभ्यः
षष्ठीमुक्तिचिन्तामणिमाहात्म्यस्य मुक्तिचिन्तामणिमाहात्म्ययोः मुक्तिचिन्तामणिमाहात्म्यानाम्
सप्तमीमुक्तिचिन्तामणिमाहात्म्ये मुक्तिचिन्तामणिमाहात्म्ययोः मुक्तिचिन्तामणिमाहात्म्येषु

समास मुक्तिचिन्तामणिमाहात्म्य

अव्यय ॰मुक्तिचिन्तामणिमाहात्म्यम् ॰मुक्तिचिन्तामणिमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria