Declension table of ?muktāsthūla

Deva

MasculineSingularDualPlural
Nominativemuktāsthūlaḥ muktāsthūlau muktāsthūlāḥ
Vocativemuktāsthūla muktāsthūlau muktāsthūlāḥ
Accusativemuktāsthūlam muktāsthūlau muktāsthūlān
Instrumentalmuktāsthūlena muktāsthūlābhyām muktāsthūlaiḥ muktāsthūlebhiḥ
Dativemuktāsthūlāya muktāsthūlābhyām muktāsthūlebhyaḥ
Ablativemuktāsthūlāt muktāsthūlābhyām muktāsthūlebhyaḥ
Genitivemuktāsthūlasya muktāsthūlayoḥ muktāsthūlānām
Locativemuktāsthūle muktāsthūlayoḥ muktāsthūleṣu

Compound muktāsthūla -

Adverb -muktāsthūlam -muktāsthūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria