सुबन्तावली ?मुक्तास्थूल

Roma

पुमान्एकद्विबहु
प्रथमामुक्तास्थूलः मुक्तास्थूलौ मुक्तास्थूलाः
सम्बोधनम्मुक्तास्थूल मुक्तास्थूलौ मुक्तास्थूलाः
द्वितीयामुक्तास्थूलम् मुक्तास्थूलौ मुक्तास्थूलान्
तृतीयामुक्तास्थूलेन मुक्तास्थूलाभ्याम् मुक्तास्थूलैः मुक्तास्थूलेभिः
चतुर्थीमुक्तास्थूलाय मुक्तास्थूलाभ्याम् मुक्तास्थूलेभ्यः
पञ्चमीमुक्तास्थूलात् मुक्तास्थूलाभ्याम् मुक्तास्थूलेभ्यः
षष्ठीमुक्तास्थूलस्य मुक्तास्थूलयोः मुक्तास्थूलानाम्
सप्तमीमुक्तास्थूले मुक्तास्थूलयोः मुक्तास्थूलेषु

समास मुक्तास्थूल

अव्यय ॰मुक्तास्थूलम् ॰मुक्तास्थूलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria