Declension table of ?muktāprāsū

Deva

FeminineSingularDualPlural
Nominativemuktāprāsūḥ muktāprāsuvau muktāprāsuvaḥ
Vocativemuktāprāsūḥ muktāprāsu muktāprāsuvau muktāprāsuvaḥ
Accusativemuktāprāsuvam muktāprāsuvau muktāprāsuvaḥ
Instrumentalmuktāprāsuvā muktāprāsūbhyām muktāprāsūbhiḥ
Dativemuktāprāsuvai muktāprāsuve muktāprāsūbhyām muktāprāsūbhyaḥ
Ablativemuktāprāsuvāḥ muktāprāsuvaḥ muktāprāsūbhyām muktāprāsūbhyaḥ
Genitivemuktāprāsuvāḥ muktāprāsuvaḥ muktāprāsuvoḥ muktāprāsūnām muktāprāsuvām
Locativemuktāprāsuvi muktāprāsuvām muktāprāsuvoḥ muktāprāsūṣu

Compound muktāprāsū -

Adverb -muktāprāsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria