सुबन्तावली ?मुक्ताप्रासू

Roma

स्त्रीएकद्विबहु
प्रथमामुक्ताप्रासूः मुक्ताप्रासुवौ मुक्ताप्रासुवः
सम्बोधनम्मुक्ताप्रासूः मुक्ताप्रासु मुक्ताप्रासुवौ मुक्ताप्रासुवः
द्वितीयामुक्ताप्रासुवम् मुक्ताप्रासुवौ मुक्ताप्रासुवः
तृतीयामुक्ताप्रासुवा मुक्ताप्रासूभ्याम् मुक्ताप्रासूभिः
चतुर्थीमुक्ताप्रासुवै मुक्ताप्रासुवे मुक्ताप्रासूभ्याम् मुक्ताप्रासूभ्यः
पञ्चमीमुक्ताप्रासुवाः मुक्ताप्रासुवः मुक्ताप्रासूभ्याम् मुक्ताप्रासूभ्यः
षष्ठीमुक्ताप्रासुवाः मुक्ताप्रासुवः मुक्ताप्रासुवोः मुक्ताप्रासूनाम् मुक्ताप्रासुवाम्
सप्तमीमुक्ताप्रासुवि मुक्ताप्रासुवाम् मुक्ताप्रासुवोः मुक्ताप्रासूषु

समास मुक्ताप्रासू

अव्यय ॰मुक्ताप्रासु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria