Declension table of ?muktāphalalatā

Deva

FeminineSingularDualPlural
Nominativemuktāphalalatā muktāphalalate muktāphalalatāḥ
Vocativemuktāphalalate muktāphalalate muktāphalalatāḥ
Accusativemuktāphalalatām muktāphalalate muktāphalalatāḥ
Instrumentalmuktāphalalatayā muktāphalalatābhyām muktāphalalatābhiḥ
Dativemuktāphalalatāyai muktāphalalatābhyām muktāphalalatābhyaḥ
Ablativemuktāphalalatāyāḥ muktāphalalatābhyām muktāphalalatābhyaḥ
Genitivemuktāphalalatāyāḥ muktāphalalatayoḥ muktāphalalatānām
Locativemuktāphalalatāyām muktāphalalatayoḥ muktāphalalatāsu

Adverb -muktāphalalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria