सुबन्तावली ?मुक्ताफललता

Roma

स्त्रीएकद्विबहु
प्रथमामुक्ताफललता मुक्ताफललते मुक्ताफललताः
सम्बोधनम्मुक्ताफललते मुक्ताफललते मुक्ताफललताः
द्वितीयामुक्ताफललताम् मुक्ताफललते मुक्ताफललताः
तृतीयामुक्ताफललतया मुक्ताफललताभ्याम् मुक्ताफललताभिः
चतुर्थीमुक्ताफललतायै मुक्ताफललताभ्याम् मुक्ताफललताभ्यः
पञ्चमीमुक्ताफललतायाः मुक्ताफललताभ्याम् मुक्ताफललताभ्यः
षष्ठीमुक्ताफललतायाः मुक्ताफललतयोः मुक्ताफललतानाम्
सप्तमीमुक्ताफललतायाम् मुक्ताफललतयोः मुक्ताफललतासु

अव्यय ॰मुक्ताफललतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria