Declension table of ?mukharajju

Deva

FeminineSingularDualPlural
Nominativemukharajjuḥ mukharajjū mukharajjavaḥ
Vocativemukharajjo mukharajjū mukharajjavaḥ
Accusativemukharajjum mukharajjū mukharajjūḥ
Instrumentalmukharajjvā mukharajjubhyām mukharajjubhiḥ
Dativemukharajjvai mukharajjave mukharajjubhyām mukharajjubhyaḥ
Ablativemukharajjvāḥ mukharajjoḥ mukharajjubhyām mukharajjubhyaḥ
Genitivemukharajjvāḥ mukharajjoḥ mukharajjvoḥ mukharajjūnām
Locativemukharajjvām mukharajjau mukharajjvoḥ mukharajjuṣu

Compound mukharajju -

Adverb -mukharajju

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria