सुबन्तावली ?मुखरज्जु

Roma

स्त्रीएकद्विबहु
प्रथमामुखरज्जुः मुखरज्जू मुखरज्जवः
सम्बोधनम्मुखरज्जो मुखरज्जू मुखरज्जवः
द्वितीयामुखरज्जुम् मुखरज्जू मुखरज्जूः
तृतीयामुखरज्ज्वा मुखरज्जुभ्याम् मुखरज्जुभिः
चतुर्थीमुखरज्ज्वै मुखरज्जवे मुखरज्जुभ्याम् मुखरज्जुभ्यः
पञ्चमीमुखरज्ज्वाः मुखरज्जोः मुखरज्जुभ्याम् मुखरज्जुभ्यः
षष्ठीमुखरज्ज्वाः मुखरज्जोः मुखरज्ज्वोः मुखरज्जूनाम्
सप्तमीमुखरज्ज्वाम् मुखरज्जौ मुखरज्ज्वोः मुखरज्जुषु

समास मुखरज्जु

अव्यय ॰मुखरज्जु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria