Declension table of ?mukhaghaṇṭikā

Deva

FeminineSingularDualPlural
Nominativemukhaghaṇṭikā mukhaghaṇṭike mukhaghaṇṭikāḥ
Vocativemukhaghaṇṭike mukhaghaṇṭike mukhaghaṇṭikāḥ
Accusativemukhaghaṇṭikām mukhaghaṇṭike mukhaghaṇṭikāḥ
Instrumentalmukhaghaṇṭikayā mukhaghaṇṭikābhyām mukhaghaṇṭikābhiḥ
Dativemukhaghaṇṭikāyai mukhaghaṇṭikābhyām mukhaghaṇṭikābhyaḥ
Ablativemukhaghaṇṭikāyāḥ mukhaghaṇṭikābhyām mukhaghaṇṭikābhyaḥ
Genitivemukhaghaṇṭikāyāḥ mukhaghaṇṭikayoḥ mukhaghaṇṭikānām
Locativemukhaghaṇṭikāyām mukhaghaṇṭikayoḥ mukhaghaṇṭikāsu

Adverb -mukhaghaṇṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria