सुबन्तावली ?मुखघण्टिका

Roma

स्त्रीएकद्विबहु
प्रथमामुखघण्टिका मुखघण्टिके मुखघण्टिकाः
सम्बोधनम्मुखघण्टिके मुखघण्टिके मुखघण्टिकाः
द्वितीयामुखघण्टिकाम् मुखघण्टिके मुखघण्टिकाः
तृतीयामुखघण्टिकया मुखघण्टिकाभ्याम् मुखघण्टिकाभिः
चतुर्थीमुखघण्टिकायै मुखघण्टिकाभ्याम् मुखघण्टिकाभ्यः
पञ्चमीमुखघण्टिकायाः मुखघण्टिकाभ्याम् मुखघण्टिकाभ्यः
षष्ठीमुखघण्टिकायाः मुखघण्टिकयोः मुखघण्टिकानाम्
सप्तमीमुखघण्टिकायाम् मुखघण्टिकयोः मुखघण्टिकासु

अव्यय ॰मुखघण्टिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria