Declension table of ?mukhabandha

Deva

MasculineSingularDualPlural
Nominativemukhabandhaḥ mukhabandhau mukhabandhāḥ
Vocativemukhabandha mukhabandhau mukhabandhāḥ
Accusativemukhabandham mukhabandhau mukhabandhān
Instrumentalmukhabandhena mukhabandhābhyām mukhabandhaiḥ mukhabandhebhiḥ
Dativemukhabandhāya mukhabandhābhyām mukhabandhebhyaḥ
Ablativemukhabandhāt mukhabandhābhyām mukhabandhebhyaḥ
Genitivemukhabandhasya mukhabandhayoḥ mukhabandhānām
Locativemukhabandhe mukhabandhayoḥ mukhabandheṣu

Compound mukhabandha -

Adverb -mukhabandham -mukhabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria