सुबन्तावली ?मुखबन्ध

Roma

पुमान्एकद्विबहु
प्रथमामुखबन्धः मुखबन्धौ मुखबन्धाः
सम्बोधनम्मुखबन्ध मुखबन्धौ मुखबन्धाः
द्वितीयामुखबन्धम् मुखबन्धौ मुखबन्धान्
तृतीयामुखबन्धेन मुखबन्धाभ्याम् मुखबन्धैः मुखबन्धेभिः
चतुर्थीमुखबन्धाय मुखबन्धाभ्याम् मुखबन्धेभ्यः
पञ्चमीमुखबन्धात् मुखबन्धाभ्याम् मुखबन्धेभ्यः
षष्ठीमुखबन्धस्य मुखबन्धयोः मुखबन्धानाम्
सप्तमीमुखबन्धे मुखबन्धयोः मुखबन्धेषु

समास मुखबन्ध

अव्यय ॰मुखबन्धम् ॰मुखबन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria